B 12-14(20) Stavarāja

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14t

Title Stavarāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

oṃ namo gaṇapataye ||

brahmovāca ||

bhagavan śrotum icchāmi vistareṇa yathātatham |
stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ || 1 ||

śrīnandikeśvara uvāca ||

stavarājasya māhātmyaṃ pravakṣāmi(!) samāsatam(!) |
yat palaṃ(!) labhate japtvā svarūpañ cāpi yādṛśam || 2 || (fol. 56v3-4)


End

tasmān niśreyasaṅ gantum abhikṣālakṣa(?)vicakṣaṇaḥ |
stavarājan japed bhaktyā dharmakāmārthasi⁅ddhaye⁆ || 21 ||
ādhi(?)vyādhyastraśastrāritamaḥ paṅkāhacādiṣu |
bhayeṣv anyeṣu cāpy etaṃ smaran mukto bhaved bhayāt || 22 ||
stavarājañ japitvā tu mārggaṅ gacchati mānavaḥ |
na jātu jāyate tasya cauravyāghrādito bhayam(!) || 23 ||
yathā variṣṭho devānām aśeṣāṇām vināyakaḥ |
tathā stavo variṣṭho yaṃ tavānāṃ śambhunirmitam || 24 ||
avatīrṇṇo yadā devo vighnarājo vināyakaḥ |
tadā lokopacārārthaṃ prokto yaṃ sambhunā stavam || 25 ||
vināyaka priya(!) karod e (fol. 57v5-58r3)


Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 13-09-2010