B 12-14(20) Stavarāja
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14t
Title Stavarāja
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
oṃ namo gaṇapataye ||
brahmovāca ||
bhagavan śrotum icchāmi vistareṇa yathātatham |
stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ || 1 ||
śrīnandikeśvara uvāca ||
stavarājasya māhātmyaṃ pravakṣāmi(!) samāsatam(!) |
yat palaṃ(!) labhate japtvā svarūpañ cāpi yādṛśam || 2 || (fol. 56v3-4)
End
tasmān niśreyasaṅ gantum abhikṣālakṣa(?)vicakṣaṇaḥ |
stavarājan japed bhaktyā dharmakāmārthasi⁅ddhaye⁆ || 21 ||
ādhi(?)vyādhyastraśastrāritamaḥ paṅkāhacādiṣu |
bhayeṣv anyeṣu cāpy etaṃ smaran mukto bhaved bhayāt || 22 ||
stavarājañ japitvā tu mārggaṅ gacchati mānavaḥ |
na jātu jāyate tasya cauravyāghrādito bhayam(!) || 23 ||
yathā variṣṭho devānām aśeṣāṇām vināyakaḥ |
tathā stavo variṣṭho yaṃ tavānāṃ śambhunirmitam || 24 ||
avatīrṇṇo yadā devo vighnarājo vināyakaḥ |
tadā lokopacārārthaṃ prokto yaṃ sambhunā stavam || 25 ||
vināyaka priya(!) karod e (fol. 57v5-58r3)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 13-09-2010